NCERT Solutions for Class 7 Sanskrit Chapter 9 Ahamapi Vidyalan Gamikshyami अहमपि विद्यालयं गमिष्यामि

 पाठ-9 अहमपि विद्यालयं गमिष्यामि question and answer



Download Solution Click Hear




 

मालिनी - ;प्रतिवेशिनीं प्रतिद्ध गिरिजे! मम पुत्राः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

गिरिजा - आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः वृफते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्तां करिष्यामि।

;अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठतिद्ध


पाठ-9 अहमपि विद्यालयं गमिष्यामि

कोई टिप्पणी नहीं: